Love

Marriage

Finance

Education

Career

Personal

Transit

Kunjika Stotram

Kunjika Stotram-सिद्ध कुंजिका स्तोत्रम्

Kunjika Stotram- सिद्धकुञ्जिकास्तोत्रम्

शिव उवाच

शृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् । येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् । न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥ २ ॥

कुञ्जिकापाठमात्रेण गोपनीयं प्रयत्नेन दुर्गापाठफलं स्वयोनिरिव अति गुह्यतरं देवि देवानामपि लभेत् । दुर्लभम् ॥ ३ ॥ पार्वति । मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् । पाठमात्रेण संसिद्धयेत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४॥

अथ मन्त्रः

ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ॥ ॐ ग्लौं हूं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ ॥ इति मन्त्रः ॥
नमस्ते नमः रुद्ररूपिण्यै कैटभहारिण्यै नमस्ते नमस्ते मधुमर्दिनि । महिषार्दिनि ॥ १ ॥

नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि । जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे ॥२॥

ऐंकारी सृष्टिरूपायै ह्रींकारी प्रतिपालिका । क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते॥३॥

चामुण्डा चण्डघाती च यैकारी वरदायिनी। विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥ ४ ॥

धां धीं धू धूर्जटेः पत्नी वां वीं दूं वागधीश्वरी । क्रां क्रीं क्रू कालिका देवि शां शीं शू मे शुभं कुरु ॥५॥ हुं हुं हुंकाररूपिण्यै जं जं जं जम्भनादिनी ।
भ्रां भ्रीं भ्रं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ६॥ अं कंचं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥ ७ ॥ पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा। सां सीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरुष्व मे ॥८॥

इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे । अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥ यस्तु कुञ्जिकया देवि हीनां सप्तशतीं न तस्य जायते सिद्धिररण्ये रोदनं पठेत् । यथा ॥

इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।

॥ ॐ तत्सत् ॥

CLICK HERE TO BOOK THIS PATH FROM OUR VEDIC PUROHIT

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart